Original

व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम् ।द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान् ॥ १८ ॥

Segmented

व्याघ्रम् दृष्ट्वा क्षुधा-भग्नम् दंष्ट्रिणम् वन-गोचरम् द्वीपी जीवित-रक्षा-अर्थम् ऋषिम् शरणम् एयिवान्

Analysis

Word Lemma Parse
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्षुधा क्षुधा pos=n,comp=y
भग्नम् भञ्ज् pos=va,g=m,c=2,n=s,f=part
दंष्ट्रिणम् दंष्ट्रिन् pos=a,g=m,c=2,n=s
वन वन pos=n,comp=y
गोचरम् गोचर pos=a,g=m,c=2,n=s
द्वीपी द्वीपिन् pos=n,g=m,c=1,n=s
जीवित जीवित pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part