Original

ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः ।द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः ॥ १७ ॥

Segmented

ततो अभ्ययात् महा-रौद्रः व्यात्त-आस्यः क्षुधा-अन्वितः द्वीपिनम् लेलिह्-वक्त्रः व्याघ्रो रुधिर-लालसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
द्वीपिनम् द्वीपिन् pos=n,g=m,c=2,n=s
लेलिह् लेलिह् pos=va,comp=y,f=part
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
रुधिर रुधिर pos=n,comp=y
लालसः लालस pos=a,g=m,c=1,n=s