Original

भीष्म उवाच ।ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः ।चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः ॥ १६ ॥

Segmented

भीष्म उवाच ततः श्वा द्वीपि-ताम् नीतो जाम्बूनद-निभ-आकृतिः चित्र-अङ्गः विस्फुरन् हृष्टो वने वसति निर्भयः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
द्वीपि द्वीपिन् pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
निभ निभ pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
विस्फुरन् विस्फुर् pos=va,g=m,c=1,n=s,f=part
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
निर्भयः निर्भय pos=a,g=m,c=1,n=s