Original

श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति ।त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने ॥ १४ ॥

Segmented

श्व-शत्रुः भगवन्न् अत्र द्वीपी माम् हन्तुम् इच्छति त्वद्-प्रसादात् भयम् न स्यात् तस्मात् मे महा-मुने

Analysis

Word Lemma Parse
श्व श्वन् pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अत्र अत्र pos=i
द्वीपी द्वीपिन् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
हन्तुम् हन् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तस्मात् तद् pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s