Original

तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप ।प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते ॥ १३ ॥

Segmented

तम् दृष्ट्वा क्रूरम् आयान्तम् जीवित-अर्थी नराधिप प्रोवाच श्वा मुनिम् तत्र यत् तत् शृणु महामते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
श्वा श्वन् pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
महामते महामति pos=a,g=m,c=8,n=s