Original

लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः ।व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम् ॥ १२ ॥

Segmented

लेलिहानः तृषितः पुच्छ-आस्फोटन-तत्परः व्यात्त-आस्यः क्षुधा-भग्नः प्रार्थयमाणः तद्-आमिषम्

Analysis

Word Lemma Parse
लेलिहानः लेलिह् pos=va,g=m,c=1,n=s,f=part
तृषितः तृषित pos=a,g=m,c=1,n=s
पुच्छ पुच्छ pos=n,comp=y
आस्फोटन आस्फोटन pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part
प्रार्थयमाणः प्रार्थय् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
आमिषम् आमिष pos=n,g=n,c=2,n=s