Original

ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः ।श्वार्थमत्यन्तसंदुष्टः क्रूरः काल इवान्तकः ॥ ११ ॥

Segmented

ततो अभ्ययात् महा-वीर्यः द्वीपी क्षतज-भोजनः श्व-अर्थम् अत्यन्त-संदुष्टः क्रूरः काल इव अन्तकः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
द्वीपी द्वीपिन् pos=n,g=m,c=1,n=s
क्षतज क्षतज pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
श्व श्वन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
संदुष्टः संदुष् pos=va,g=m,c=1,n=s,f=part
क्रूरः क्रूर pos=a,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s