Original

तस्यर्षेरुपविष्टस्य पादमूले महामुनेः ।मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम् ॥ १० ॥

Segmented

तस्य ऋषेः उपविष्टस्य पाद-मूले महा-मुनेः मनुष्य-वत् गतो भावः स्नेह-बद्धः ऽभवद् भृशम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
उपविष्टस्य उपविश् pos=va,g=m,c=6,n=s,f=part
पाद पाद pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
मुनेः मुनि pos=n,g=m,c=6,n=s
मनुष्य मनुष्य pos=n,comp=y
वत् वत् pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
भावः भाव pos=n,g=m,c=1,n=s
स्नेह स्नेह pos=n,comp=y
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i