Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।निदर्शनकरं लोके सज्जनाचरितं सदा ॥ १ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् निदर्शन-करम् लोके सत्-जन-आचरितम् सदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
निदर्शन निदर्शन pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
सदा सदा pos=i