Original

सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह ।व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः ॥ १८ ॥

Segmented

सौम्य विज्ञात-रूपः त्वम् गच्छ यात्राम् मया सह व्रियन्ताम् ईप्सिता भोगाः परिहृ च पुष्कलाः

Analysis

Word Lemma Parse
सौम्य सौम्य pos=a,g=m,c=8,n=s
विज्ञात विज्ञा pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
यात्राम् यात्रा pos=n,g=f,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
व्रियन्ताम् वृ pos=v,p=3,n=p,l=lot
ईप्सिता ईप्सय् pos=va,g=m,c=1,n=p,f=part
भोगाः भोग pos=n,g=m,c=1,n=p
परिहृ परिहृ pos=va,g=m,c=1,n=p,f=krtya
pos=i
पुष्कलाः पुष्कल pos=a,g=m,c=1,n=p