Original

आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् ।धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते ॥ ८ ॥

Segmented

आहवेषु च ये शूरासः त्यक्त्वा मरण-जम् भयम् धर्मेण जयम् इच्छन्तो दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
आहवेषु आहव pos=n,g=m,c=7,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
शूरासः शूर pos=n,g=m,c=1,n=p
त्यक्त्वा त्यज् pos=vi
मरण मरण pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
जयम् जय pos=n,g=m,c=2,n=s
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p