Original

ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता ।विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥ ३ ॥

Segmented

ये दम्भात् न जपन्ति स्म येषाम् वृत्तिः च संवृता विषयान् च निगृह्णन्ति दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
दम्भात् दम्भ pos=n,g=m,c=5,n=s
pos=i
जपन्ति जप् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
संवृता संवृ pos=va,g=f,c=1,n=s,f=part
विषयान् विषय pos=n,g=m,c=2,n=p
pos=i
निगृह्णन्ति निग्रह् pos=v,p=3,n=p,l=lat
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p