Original

दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ।पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥ २८ ॥

Segmented

दुर्ग-अति तरणम् ये च पठन्ति श्रावयन्ति च पाठयन्ति च विप्रेभ्यो दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
दुर्ग दुर्ग pos=n,comp=y
अति अति pos=i
तरणम् तरण pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
पठन्ति पठ् pos=v,p=3,n=p,l=lat
श्रावयन्ति श्रावय् pos=v,p=3,n=p,l=lat
pos=i
पाठयन्ति पाठय् pos=v,p=3,n=p,l=lat
pos=i
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p