Original

य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् ।ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा ॥ २७ ॥

Segmented

य एनम् संश्रयन्ति इह भक्त्या नारायणम् हरिम् ते तरन्ति इह दुर्गाणि न मे अत्र अस्ति विचारणा

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
संश्रयन्ति संश्रि pos=v,p=3,n=p,l=lat
इह इह pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तरन्ति तृ pos=v,p=3,n=p,l=lat
इह इह pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विचारणा विचारणा pos=n,g=f,c=1,n=s