Original

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः ।जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥ २१ ॥

Segmented

मधु मांसम् च ये नित्यम् वर्जयन्ति इह मानवाः जन्म-प्रभृति मद्यम् च दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
मधु मधु pos=n,g=n,c=2,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
इह इह pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
मद्यम् मद्य pos=n,g=n,c=2,n=s
pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p