Original

ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च ।न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते ॥ २० ॥

Segmented

ये क्रोधम् न एव कुर्वन्ति क्रुद्धान् संशमयन्ति च न च कुप्यन्ति भृत्येभ्यो दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
संशमयन्ति संशमय् pos=v,p=3,n=p,l=lat
pos=i
pos=i
pos=i
कुप्यन्ति कुप् pos=v,p=3,n=p,l=lat
भृत्येभ्यो भृत्य pos=n,g=m,c=4,n=p
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p