Original

ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः ।सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥ १९ ॥

Segmented

ये श्राद्धानि च कुर्वन्ति तिथ्याम् तिथ्याम् प्रजा-अर्थिनः सु विशुद्धेन मनसा दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
श्राद्धानि श्राद्ध pos=n,g=n,c=2,n=p
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
तिथ्याम् तिथि pos=n,g=f,c=7,n=s
तिथ्याम् तिथि pos=n,g=f,c=7,n=s
प्रजा प्रजा pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
सु सु pos=i
विशुद्धेन विशुध् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p