Original

येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित् ।येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥ १५ ॥

Segmented

येषाम् न कश्चित् त्रसति त्रसन्ति न च कस्यचित् येषाम् आत्म-समः लोको दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्रसति त्रस् pos=v,p=3,n=s,l=lat
त्रसन्ति त्रस् pos=v,p=3,n=p,l=lat
pos=i
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p