Original

ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ।विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥ १३ ॥

Segmented

ये तपः च तपस्यन्ति कौमार-ब्रह्मचारिणः विद्या-वेद-व्रत-स्नाताः दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
तपस्यन्ति तपस्य् pos=v,p=3,n=p,l=lat
कौमार कौमार pos=a,comp=y
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=1,n=p
विद्या विद्या pos=n,comp=y
वेद वेद pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p