Original

अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते ।तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते ॥ ११ ॥

Segmented

अनध्यायेषु ये विप्राः स्वाध्यायम् न एव कुर्वते तपः-नित्याः सु तपस् दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
अनध्यायेषु अनध्याय pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
तपः तपस् pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
सु सु pos=i
तपस् तपस् pos=n,g=m,c=1,n=p
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p