Original

युधिष्ठिर उवाच ।क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः ।दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच क्लिश्यमानेषु भूतेषु तैः तैः भावैः ततस् ततस् दुर्गाणि अतितरेत् येन तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्लिश्यमानेषु क्लिश् pos=va,g=n,c=7,n=p,f=part
भूतेषु भूत pos=n,g=n,c=7,n=p
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरेत् अतित्￞ pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s