Original

किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् ।सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः ॥ ८ ॥

Segmented

किम् आश्चर्यम् च यत् मूढः धर्म-कामः अपि अधर्म-विद् सु महत् प्राप्नुयात् पापम् गङ्गायाम् इव कौशिकः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
pos=i
यत् यत् pos=i
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
अपि अपि pos=i
अधर्म अधर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
पापम् पाप pos=n,g=n,c=2,n=s
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
इव इव pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s