Original

भीष्म उवाच ।सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत ॥ ४ ॥

Segmented

भीष्म उवाच सत्यस्य वचनम् साधु न सत्याद् विद्यते परम् यद् भू-लोके सु दुर्ज्ञातम् तत् ते वक्ष्यामि भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्यस्य सत्य pos=n,g=n,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
pos=i
सत्याद् सत्य pos=n,g=n,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
भू भू pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
सु सु pos=i
दुर्ज्ञातम् दुर्ज्ञात pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s