Original

किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम् ।कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् ॥ ३ ॥

Segmented

किम् स्वित् सत्यम् किम् अनृतम् किम् स्विद् धर्म्यम् सनातनम् कस्मिन् काले वदेत् सत्यम् कस्मिन् काले ऽनृतम् वदेत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
कस्मिन् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=n,g=n,c=2,n=s
कस्मिन् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ऽनृतम् अनृत pos=n,g=n,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin