Original

यथा काकश्च गृध्रश्च तथैवोपधिजीविनः ।ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ॥ २५ ॥

Segmented

यथा काकः च गृध्रः च तथा एव उपधि-जीविन् ऊर्ध्वम् देह-विमोक्ष-अन्ते भवन्ति एतासु योनिषु

Analysis

Word Lemma Parse
यथा यथा pos=i
काकः काक pos=n,g=m,c=1,n=s
pos=i
गृध्रः गृध्र pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
उपधि उपधि pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
ऊर्ध्वम् ऊर्ध्वम् pos=i
देह देह pos=n,comp=y
विमोक्ष विमोक्ष pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
एतासु एतद् pos=n,g=f,c=7,n=p
योनिषु योनि pos=n,g=f,c=7,n=p