Original

तथागतं च यो हन्यान्नासौ पापेन लिप्यते ।स्वकर्मणा हतं हन्ति हत एव स हन्यते ।तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥ २४ ॥

Segmented

तथागतम् च यो हन्यात् न असौ पापेन लिप्यते स्व-कर्मणा हतम् हन्ति हत एव स हन्यते तेषु यः समयम् कश्चित् कुर्वीत हतबुद्धिषु

Analysis

Word Lemma Parse
तथागतम् तथागत pos=a,g=m,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
पापेन पाप pos=n,g=n,c=3,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
हन्ति हन् pos=v,p=3,n=s,l=lat
हत हन् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
हन्यते हन् pos=v,p=3,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
समयम् समय pos=n,g=m,c=2,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
हतबुद्धिषु हतबुद्धि pos=a,g=m,c=7,n=p