Original

च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते ।धनादानाद्दुःखतरं जीविताद्विप्रयोजनम् ॥ २२ ॥

Segmented

च्युता देव-मनुष्येभ्यः यथा प्रेताः तथा एव ते धन-आदानतः दुःखतरम् जीविताद् विप्रयोजनम्

Analysis

Word Lemma Parse
च्युता च्यु pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
मनुष्येभ्यः मनुष्य pos=n,g=m,c=5,n=p
यथा यथा pos=i
प्रेताः प्रेत pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
आदानतः आदान pos=n,g=n,c=5,n=s
दुःखतरम् दुःखतर pos=a,g=n,c=1,n=s
जीविताद् जीवित pos=n,g=n,c=5,n=s
विप्रयोजनम् विप्रयोजन pos=n,g=n,c=1,n=s