Original

शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् ।सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः ॥ २० ॥

Segmented

शठः स्वधर्मम् उत्सृज्य तम् इच्छेद् उपजीवितुम् सर्व-उपायैः निहन्तव्यः पापो निकृति-जीवनः

Analysis

Word Lemma Parse
शठः शठ pos=a,g=m,c=1,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
उपजीवितुम् उपजीव् pos=vi
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
निहन्तव्यः निहन् pos=va,g=m,c=1,n=s,f=krtya
पापो पाप pos=a,g=m,c=1,n=s
निकृति निकृति pos=n,comp=y
जीवनः जीवन pos=n,g=m,c=1,n=s