Original

सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः ।तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ॥ २ ॥

Segmented

सत्यम् च एव अनृतम् च उभे लोकान् आवृत्य तिष्ठतः तयोः किम् आचरेद् राजन् पुरुषो धर्म-निश्चितः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
लोकान् लोक pos=n,g=m,c=2,n=p
आवृत्य आवृ pos=vi
तिष्ठतः स्था pos=v,p=3,n=d,l=lat
तयोः तद् pos=n,g=n,c=6,n=d
किम् pos=n,g=n,c=2,n=s
आचरेद् आचर् pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part