Original

प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः ।यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः ॥ १९ ॥

Segmented

प्रतिश्रुत्य तु दातव्यम् श्वस् करणीयः तु बलात्कृतः यः कश्चिद् धर्म-समयात् प्रच्युतो ऽधर्मम् आस्थितः

Analysis

Word Lemma Parse
प्रतिश्रुत्य प्रतिश्रु pos=vi
तु तु pos=i
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
श्वस् श्वस् pos=i
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
बलात्कृतः बलात्कृत pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
समयात् समय pos=n,g=m,c=5,n=s
प्रच्युतो प्रच्यु pos=va,g=m,c=1,n=s,f=part
ऽधर्मम् अधर्म pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part