Original

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ।परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः ॥ १८ ॥

Segmented

प्राण-अत्यये विवाहे च वक्तव्यम् अनृतम् भवेत् अर्थस्य रक्षण-अर्थाय परेषाम् धर्म-कारणात् परेषाम् धर्मम् आकाङ्क्षन् नीचः स्याद् धर्म-भिक्षुकः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अनृतम् अनृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
रक्षण रक्षण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
नीचः नीच pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s