Original

स्वशरीरोपरोधेन वरमादातुमिच्छतः ।सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् ।अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ॥ १७ ॥

Segmented

स्व-शरीर-उपरोधेन वरम् आदातुम् इच्छतः सत्य-सम्प्रतिपत्ति-अर्थम् ये ब्रूयुः साक्षिणः क्वचित् तत्र तद् वाच्यम् सर्वे ते अनृत-वादिनः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
शरीर शरीर pos=n,comp=y
उपरोधेन उपरोध pos=n,g=m,c=3,n=s
वरम् वर pos=n,g=m,c=2,n=s
आदातुम् आदा pos=vi
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
सत्य सत्य pos=n,comp=y
सम्प्रतिपत्ति सम्प्रतिपत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
साक्षिणः साक्षिन् pos=n,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i
तत्र तत्र pos=i
तद् तद् pos=n,g=n,c=1,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अनृत अनृत pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p