Original

श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ।यः पापैः सह संबन्धान्मुच्यते शपथादिति ॥ १५ ॥

Segmented

श्रेयः तत्र अनृतम् वक्तुम् सत्याद् इति विचारितम् यः पापैः सह संबन्धात् मुच्यते शपथाद् इति

Analysis

Word Lemma Parse
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
सत्याद् सत्य pos=n,g=n,c=5,n=s
इति इति pos=i
विचारितम् विचारय् pos=va,g=n,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
पापैः पाप pos=a,g=m,c=3,n=p
सह सह pos=i
संबन्धात् सम्बन्ध pos=n,g=m,c=5,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
शपथाद् शपथ pos=n,g=m,c=5,n=s
इति इति pos=i