Original

अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन ।अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् ॥ १४ ॥

Segmented

अकूजनेन चेद् मोक्षः न अत्र कूजेत् कथंचन अवश्यम् कूजितव्यम् वा शङ्केरन् वा अपि अकूजनात्

Analysis

Word Lemma Parse
अकूजनेन अकूजन pos=n,g=n,c=3,n=s
चेद् चेद् pos=i
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
कूजेत् कूज् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i
अवश्यम् अवश्यम् pos=i
कूजितव्यम् कूज् pos=va,g=n,c=1,n=s,f=krtya
वा वा pos=i
शङ्केरन् शङ्क् pos=v,p=3,n=p,l=vidhilin
वा वा pos=i
अपि अपि pos=i
अकूजनात् अकूजन pos=n,g=n,c=5,n=s