Original

येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् ।तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः ॥ १३ ॥

Segmented

ये ऽन्यायेन जिहीर्षन्तो धनम् इच्छन्ति कर्हिचित् तेभ्यः तत् न तद् आख्येयम् स धर्म इति निश्चयः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽन्यायेन अन्याय pos=n,g=m,c=3,n=s
जिहीर्षन्तो जिहीर्ष् pos=va,g=m,c=1,n=p,f=part
धनम् धन pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
कर्हिचित् कर्हिचित् pos=i
तेभ्यः तद् pos=n,g=m,c=4,n=p
तत् तद् pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
आख्येयम् आख्या pos=va,g=n,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s