Original

श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः ।न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते ॥ १२ ॥

Segmented

श्रुति-धर्मः इति हि एके न इति आहुः अपरे जनाः न तु तत् प्रत्यसूयामो न हि सर्वम् विधीयते

Analysis

Word Lemma Parse
श्रुति श्रुति pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
हि हि pos=i
एके एक pos=n,g=m,c=1,n=p
pos=i
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रत्यसूयामो प्रत्यसूय् pos=v,p=1,n=p,l=lat
pos=i
हि हि pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat