Original

धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ।यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥ ११ ॥

Segmented

धारणाद् धर्म इति आहुः धर्मेण विधृताः प्रजाः यत् स्याद् धारण-संयुक्तम् स धर्म इति निश्चयः

Analysis

Word Lemma Parse
धारणाद् धारण pos=n,g=n,c=5,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
धर्मेण धर्म pos=n,g=m,c=3,n=s
विधृताः विधृ pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धारण धारण pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s