Original

प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् ।यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ॥ १० ॥

Segmented

प्रभाव-अर्थाय भूतानाम् धर्म-प्रवचनम् कृतम् यत् स्याद् अहिंसा-संयुक्तम् स धर्म इति निश्चयः

Analysis

Word Lemma Parse
प्रभाव प्रभाव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
धर्म धर्म pos=n,comp=y
प्रवचनम् प्रवचन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अहिंसा अहिंसा pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s