Original

प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत् ।विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् ॥ ९ ॥

Segmented

प्रियम् एव वदेत् नित्यम् न अप्रियम् किंचिद् आचरेत् विरमेत् शुष्क-वैरेभ्यः कण्ठ-आयासम् च वर्जयेत्

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=n,c=2,n=s
एव एव pos=i
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
विरमेत् विरम् pos=v,p=3,n=s,l=vidhilin
शुष्क शुष्क pos=a,comp=y
वैरेभ्यः वैर pos=n,g=n,c=5,n=p
कण्ठ कण्ठ pos=n,comp=y
आयासम् आयास pos=n,g=m,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin