Original

क्रोधं बलममर्षं च नियम्यात्मजमात्मनि ।अमित्रमुपसेवेत विश्वस्तवदविश्वसन् ॥ ८ ॥

Segmented

क्रोधम् बलम् अमर्षम् च नियम्य आत्म-जम् आत्मनि अमित्रम् उपसेवेत विश्वस्त-वत् अविश्वसन्

Analysis

Word Lemma Parse
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
pos=i
नियम्य नियम् pos=vi
आत्म आत्मन् pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
उपसेवेत उपसेव् pos=v,p=3,n=s,l=vidhilin
विश्वस्त विश्वस् pos=va,comp=y,f=part
वत् वत् pos=i
अविश्वसन् अविश्वसत् pos=a,g=m,c=1,n=s