Original

न जातु कलहेनेच्छेन्नियन्तुमपकारिणः ।बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा ।न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ॥ ७ ॥

Segmented

न जातु कलहेन इच्छेत् नियम् अपकारिणः बाल-संसेवितम् हि एतत् यद् अमर्षो यद् अक्षमा न शत्रुः विवृतः कार्यो वधम् अस्य अभिकाङ्क्ः

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
कलहेन कलह pos=n,g=m,c=3,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
नियम् नियम् pos=vi
अपकारिणः अपकारिन् pos=a,g=m,c=2,n=p
बाल बाल pos=n,comp=y
संसेवितम् संसेव् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अमर्षो अमर्ष pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अक्षमा अक्षमा pos=n,g=f,c=1,n=s
pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
विवृतः विवृ pos=va,g=m,c=1,n=s,f=part
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
वधम् वध pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अभिकाङ्क्ः अभिकाङ्क्ष् pos=va,g=m,c=3,n=s,f=part