Original

ततो धर्मार्थकामानां कुशलः प्रतिभानवान् ।राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् ॥ ६ ॥

Segmented

ततो धर्म-अर्थ-कामानाम् कुशलः प्रतिभानवान् राज-धर्म-विधान-ज्ञः प्रत्युवाच पुरंदरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
कुशलः कुशल pos=a,g=m,c=1,n=s
प्रतिभानवान् प्रतिभानवत् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s