Original

भीष्म उवाच ।स तद्वचः शत्रुनिबर्हणे रतस्तथा चकारावितथं बृहस्पतेः ।चचार काले विजयाय चारिहा वशं च शत्रूननयत्पुरंदरः ॥ ५२ ॥

Segmented

भीष्म उवाच स तद् वचः शत्रु-निबर्हणे रतस् तथा चकार अवितथम् बृहस्पतेः चचार काले विजयाय च अरि-हा वशम् च शत्रून् अनयत् पुरंदरः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणे निबर्हण pos=n,g=n,c=7,n=s
रतस् रम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
चकार कृ pos=v,p=3,n=s,l=lit
अवितथम् अवितथ pos=a,g=n,c=2,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
चचार चर् pos=v,p=3,n=s,l=lit
काले काल pos=n,g=m,c=7,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
pos=i
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
वशम् वश pos=n,g=m,c=2,n=s
pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अनयत् नी pos=v,p=3,n=s,l=lan
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s