Original

इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम ।निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर ॥ ५१ ॥

Segmented

इति दुष्टस्य विज्ञानम् उक्तम् ते सुर-सत्तम निशाम्य शास्त्र-तत्त्व-अर्थम् यथावद् अमर-ईश्वर

Analysis

Word Lemma Parse
इति इति pos=i
दुष्टस्य दुष् pos=va,g=m,c=6,n=s,f=part
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सुर सुर pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
निशाम्य निशामय् pos=vi
शास्त्र शास्त्र pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यथावद् यथावत् pos=i
अमर अमर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s