Original

सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत् ।किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ॥ ५ ॥

Segmented

सेनयोः व्यतिषङ्गेण जयः साधारणो भवेत् किम् कुर्वाणम् न माम् जह्यात् ज्वलिता श्रीः प्रतापिनी

Analysis

Word Lemma Parse
सेनयोः सेना pos=n,g=f,c=6,n=d
व्यतिषङ्गेण व्यतिषङ्ग pos=n,g=m,c=3,n=s
जयः जय pos=n,g=m,c=1,n=s
साधारणो साधारण pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
pos=i
माम् मद् pos=n,g=,c=2,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
ज्वलिता ज्वल् pos=va,g=f,c=1,n=s,f=part
श्रीः श्री pos=n,g=f,c=1,n=s
प्रतापिनी प्रतापिन् pos=a,g=f,c=1,n=s