Original

आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् ।विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ॥ ४९ ॥

Segmented

आर्तिः आर्ते प्रिये प्रीतिः एतावत् मित्र-लक्षणम् विपरीतम् तु बोद्धव्यम् अरि-लक्षणम् एव तत्

Analysis

Word Lemma Parse
आर्तिः आर्ति pos=n,g=f,c=1,n=s
आर्ते आर्त pos=a,g=m,c=7,n=s
प्रिये प्रिय pos=a,g=m,c=7,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
एतावत् एतावत् pos=a,g=n,c=1,n=s
मित्र मित्र pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
तु तु pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
अरि अरि pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s