Original

पृथगेत्य समश्नाति नेदमद्य यथाविधि ।आसने शयने याने भावा लक्ष्या विशेषतः ॥ ४८ ॥

Segmented

पृथग् एत्य समश्नाति न इदम् अद्य यथाविधि आसने शयने याने भावा लक्ष्या विशेषतः

Analysis

Word Lemma Parse
पृथग् पृथक् pos=i
एत्य pos=vi
समश्नाति समश् pos=v,p=3,n=s,l=lat
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
यथाविधि यथाविधि pos=i
आसने आसन pos=n,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
याने यान pos=n,g=n,c=7,n=s
भावा भाव pos=n,g=m,c=1,n=p
लक्ष्या लक्षय् pos=va,g=m,c=1,n=p,f=krtya
विशेषतः विशेषतः pos=i