Original

करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते ।अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते ॥ ४७ ॥

Segmented

करोति अभीक्ष्णम् संसृष्टम् असंसृष्टः च भाषते अदृष्टितो विकुरुते दृष्ट्वा वा न अभिभाषते

Analysis

Word Lemma Parse
करोति कृ pos=v,p=3,n=s,l=lat
अभीक्ष्णम् अभीक्ष्णम् pos=i
संसृष्टम् संसृज् pos=va,g=n,c=2,n=s,f=part
असंसृष्टः असंसृष्ट pos=a,g=m,c=1,n=s
pos=i
भाषते भाष् pos=v,p=3,n=s,l=lat
अदृष्टितो अदृष्टि pos=n,g=f,c=5,n=s
विकुरुते विकृ pos=v,p=3,n=s,l=lat
दृष्ट्वा दृश् pos=vi
वा वा pos=i
pos=i
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat