Original

तूष्णींभावेऽपि हि ज्ञानं न चेद्भवति कारणम् ।विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम् ॥ ४६ ॥

Segmented

तूष्णींभावे ऽपि हि ज्ञानम् न चेद् भवति कारणम् विश्वासम् ओष्ठ-संदंशम् शिरसः च प्रकम्पनम्

Analysis

Word Lemma Parse
तूष्णींभावे तूष्णींभाव pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
हि हि pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
चेद् चेद् pos=i
भवति भू pos=v,p=3,n=s,l=lat
कारणम् कारण pos=n,g=n,c=1,n=s
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
ओष्ठ ओष्ठ pos=n,comp=y
संदंशम् संदंश pos=n,g=m,c=2,n=s
शिरसः शिरस् pos=n,g=n,c=6,n=s
pos=i
प्रकम्पनम् प्रकम्पन pos=n,g=n,c=2,n=s