Original

बृहस्पतिरुवाच ।परोक्षमगुणानाह सद्गुणानभ्यसूयति ।परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः ॥ ४५ ॥

Segmented

बृहस्पतिः उवाच परोक्षम् अगुणान् आह सत्-गुणान् अभ्यसूयति परैः वा कीर्त्यमानेषु तूष्णीम् आस्ते पराङ्मुखः

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
अगुणान् अगुण pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
सत् सत् pos=a,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
अभ्यसूयति अभ्यसूय् pos=v,p=3,n=s,l=lat
परैः पर pos=n,g=m,c=3,n=p
वा वा pos=i
कीर्त्यमानेषु कीर्तय् pos=va,g=m,c=7,n=p,f=part
तूष्णीम् तूष्णीम् pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s